Original

ये तु शक्रकथां दिव्यामिमां पर्वसु पर्वसु ।विप्रमध्ये पठिष्यन्ति न ते प्राप्स्यन्ति किल्बिषम् ॥ ६२ ॥

Segmented

ये तु शक्र-कथाम् दिव्याम् इमाम् पर्वसु पर्वसु विप्र-मध्ये पठिष्यन्ति न ते प्राप्स्यन्ति किल्बिषम्

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
तु तु pos=i
शक्र शक्र pos=n,comp=y
कथाम् कथा pos=n,g=f,c=2,n=s
दिव्याम् दिव्य pos=a,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
पर्वसु पर्वन् pos=n,g=n,c=7,n=p
पर्वसु पर्वन् pos=n,g=n,c=7,n=p
विप्र विप्र pos=n,comp=y
मध्ये मध्ये pos=i
पठिष्यन्ति पठ् pos=v,p=3,n=p,l=lrt
pos=i
ते तद् pos=n,g=m,c=1,n=p
प्राप्स्यन्ति प्राप् pos=v,p=3,n=p,l=lrt
किल्बिषम् किल्बिष pos=n,g=n,c=2,n=s