Original

एवं शक्रेण कौरव्य बुद्धिसौक्ष्म्यान्महासुरः ।उपायपूर्वं निहतो वृत्रोऽथामिततेजसा ॥ ६० ॥

Segmented

एवम् शक्रेण कौरव्य बुद्धि-सौक्ष्म्यात् महा-असुरः उपाय-पूर्वम् निहतो वृत्रो अथ अमित-तेजसा

Analysis

Word Lemma Parse
एवम् एवम् pos=i
शक्रेण शक्र pos=n,g=m,c=3,n=s
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
बुद्धि बुद्धि pos=n,comp=y
सौक्ष्म्यात् सौक्ष्म्य pos=n,g=n,c=5,n=s
महा महत् pos=a,comp=y
असुरः असुर pos=n,g=m,c=1,n=s
उपाय उपाय pos=n,comp=y
पूर्वम् पूर्वम् pos=i
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
वृत्रो वृत्र pos=n,g=m,c=1,n=s
अथ अथ pos=i
अमित अमित pos=a,comp=y
तेजसा तेजस् pos=n,g=m,c=3,n=s