Original

अमानुषमथो नादं स मुमोच महासुरः ।व्यजृम्भत च राजेन्द्र तीव्रज्वरसमन्वितः ।अथास्य जृम्भतः शक्रस्ततो वज्रमवासृजत् ॥ ६ ॥

Segmented

अमानुषम् अथो नादम् स मुमोच महा-असुरः व्यजृम्भत च राज-इन्द्र तीव्र-ज्वर-समन्वितः अथ अस्य जृम्भतः शक्रः ततस् वज्रम् अवासृजत्

Analysis

Word Lemma Parse
अमानुषम् अमानुष pos=a,g=m,c=2,n=s
अथो अथो pos=i
नादम् नाद pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
मुमोच मुच् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
असुरः असुर pos=n,g=m,c=1,n=s
व्यजृम्भत विजृम्भ् pos=v,p=3,n=s,l=lan
pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
तीव्र तीव्र pos=a,comp=y
ज्वर ज्वर pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
अथ अथ pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
जृम्भतः जृम्भ् pos=va,g=m,c=6,n=s,f=part
शक्रः शक्र pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
वज्रम् वज्र pos=n,g=n,c=2,n=s
अवासृजत् अवसृज् pos=v,p=3,n=s,l=lan