Original

सर्वावस्थं त्वमप्येषां द्विजातीनां प्रियं कुरु ।इमे हि भूतले देवाः प्रथिताः कुरुनन्दन ॥ ५९ ॥

Segmented

सर्व-अवस्थम् त्वम् अपि एषाम् द्विजातीनाम् प्रियम् कुरु इमे हि भू-तले देवाः प्रथिताः कुरु-नन्दन

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
अवस्थम् अवस्था pos=n,g=n,c=2,n=s
त्वम् त्व pos=n,g=n,c=1,n=s
अपि अपि pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
द्विजातीनाम् द्विजाति pos=n,g=m,c=6,n=p
प्रियम् प्रिय pos=a,g=n,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
इमे इदम् pos=n,g=m,c=1,n=p
हि हि pos=i
भू भू pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
देवाः देव pos=n,g=m,c=1,n=p
प्रथिताः प्रथ् pos=va,g=m,c=1,n=p,f=part
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s