Original

वृत्रस्य रुधिराच्चैव खुखुण्डाः पार्थ जज्ञिरे ।द्विजातिभिरभक्ष्यास्ते दीक्षितैश्च तपोधनैः ॥ ५८ ॥

Segmented

वृत्रस्य रुधिरात् च एव खुखुण्डाः पार्थ जज्ञिरे द्विजातिभिः अभक्ष्याः ते दीक्षितैः च तपोधनैः

Analysis

Word Lemma Parse
वृत्रस्य वृत्र pos=n,g=m,c=6,n=s
रुधिरात् रुधिर pos=n,g=n,c=5,n=s
pos=i
एव एव pos=i
खुखुण्डाः खुखुण्ड pos=n,g=m,c=1,n=p
पार्थ पार्थ pos=n,g=m,c=8,n=s
जज्ञिरे जन् pos=v,p=3,n=p,l=lit
द्विजातिभिः द्विजाति pos=n,g=m,c=3,n=p
अभक्ष्याः अभक्ष्य pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
दीक्षितैः दीक्ष् pos=va,g=m,c=3,n=p,f=part
pos=i
तपोधनैः तपोधन pos=a,g=m,c=3,n=p