Original

समवाप्य श्रियं देवो हत्वारींश्च सहस्रशः ।प्रहर्षमतुलं लेभे वासवः पृथिवीपते ॥ ५७ ॥

Segmented

समवाप्य श्रियम् देवो हत्वा अरीन् च सहस्रशः प्रहर्षम् अतुलम् लेभे वासवः पृथिवीपते

Analysis

Word Lemma Parse
समवाप्य समवाप् pos=vi
श्रियम् श्री pos=n,g=f,c=2,n=s
देवो देव pos=n,g=m,c=1,n=s
हत्वा हन् pos=vi
अरीन् अरि pos=n,g=m,c=2,n=p
pos=i
सहस्रशः सहस्रशस् pos=i
प्रहर्षम् प्रहर्ष pos=n,g=m,c=2,n=s
अतुलम् अतुल pos=a,g=m,c=2,n=s
लेभे लभ् pos=v,p=3,n=s,l=lit
वासवः वासव pos=n,g=m,c=1,n=s
पृथिवीपते पृथिवीपति pos=n,g=m,c=8,n=s