Original

भीष्म उवाच ।ततो विमुच्य देवेन्द्रं ब्रह्महत्या युधिष्ठिर ।यथानिसृष्टं तं देशमगच्छद्देवशासनात् ॥ ५४ ॥

Segmented

भीष्म उवाच ततो विमुच्य देवेन्द्रम् ब्रह्म-हत्या युधिष्ठिर यथा निसृष्टम् तम् देशम् अगच्छद् देव-शासनात्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
विमुच्य विमुच् pos=vi
देवेन्द्रम् देवेन्द्र pos=n,g=m,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
हत्या हत्या pos=n,g=f,c=1,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
यथा यथा pos=i
निसृष्टम् निसृज् pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
अगच्छद् गम् pos=v,p=3,n=s,l=lan
देव देव pos=n,comp=y
शासनात् शासन pos=n,g=n,c=5,n=s