Original

ब्रह्मोवाच ।अल्पा इति मतिं कृत्वा यो नरो बुद्धिमोहितः ।श्लेष्ममूत्रपुरीषाणि युष्मासु प्रतिमोक्ष्यति ॥ ५२ ॥

Segmented

ब्रह्मा उवाच अल्पा इति मतिम् कृत्वा यो नरो बुद्धि-मोहितः श्लेष्म-मूत्र-पुरीषाणि युष्मासु प्रतिमोक्ष्यति

Analysis

Word Lemma Parse
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अल्पा अल्प pos=a,g=f,c=1,n=p
इति इति pos=i
मतिम् मति pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
यो यद् pos=n,g=m,c=1,n=s
नरो नर pos=n,g=m,c=1,n=s
बुद्धि बुद्धि pos=n,comp=y
मोहितः मोहय् pos=va,g=m,c=1,n=s,f=part
श्लेष्म श्लेष्मन् pos=n,comp=y
मूत्र मूत्र pos=n,comp=y
पुरीषाणि पुरीष pos=n,g=n,c=2,n=p
युष्मासु त्वद् pos=n,g=,c=7,n=p
प्रतिमोक्ष्यति प्रतिमुच् pos=v,p=3,n=s,l=lrt