Original

त्वं हि देवेश सर्वस्य जगतः परमो गुरुः ।कोऽन्यः प्रसादो हि भवेद्यः कृच्छ्रान्नः समुद्धरेत् ॥ ५१ ॥

Segmented

त्वम् हि देवेश सर्वस्य जगतः परमो गुरुः को ऽन्यः प्रसादो हि भवेद् यः कृच्छ्रान् नः समुद्धरेत्

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
देवेश देवेश pos=n,g=m,c=8,n=s
सर्वस्य सर्व pos=n,g=n,c=6,n=s
जगतः जगन्त् pos=n,g=n,c=6,n=s
परमो परम pos=a,g=m,c=1,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s
को pos=n,g=m,c=1,n=s
ऽन्यः अन्य pos=n,g=m,c=1,n=s
प्रसादो प्रसाद pos=n,g=m,c=1,n=s
हि हि pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
यः यद् pos=n,g=m,c=1,n=s
कृच्छ्रान् कृच्छ्र pos=a,g=m,c=2,n=p
नः मद् pos=n,g=,c=2,n=p
समुद्धरेत् समुद्धृ pos=v,p=3,n=s,l=vidhilin