Original

ततस्तं रथमास्थाय देवाप्यायितमाहवे ।वज्रोद्यतकरः शक्रस्तं दैत्यं प्रत्यवैक्षत ॥ ५ ॥

Segmented

ततस् तम् रथम् आस्थाय देव-आप्यायितम् आहवे वज्र-उद्यत-करः शक्रः तम् दैत्यम् प्रत्यवैक्षत

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
देव देव pos=n,comp=y
आप्यायितम् आप्यायय् pos=va,g=m,c=2,n=s,f=part
आहवे आहव pos=n,g=m,c=7,n=s
वज्र वज्र pos=n,comp=y
उद्यत उद्यम् pos=va,comp=y,f=part
करः कर pos=n,g=m,c=1,n=s
शक्रः शक्र pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
दैत्यम् दैत्य pos=n,g=m,c=2,n=s
प्रत्यवैक्षत प्रत्यवेक्ष् pos=v,p=3,n=s,l=lan