Original

ततस्त्रिलोककृद्देवः पुनरेव महातपाः ।अपः संचिन्तयामास ध्यातास्ताश्चाप्यथागमन् ॥ ४६ ॥

Segmented

ततस् त्रि-लोक-कृत् देवः पुनः एव महा-तपाः अपः संचिन्तयामास ध्या ताः च अपि अथ आगमन्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
त्रि त्रि pos=n,comp=y
लोक लोक pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
देवः देव pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
एव एव pos=i
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
अपः अप् pos=n,g=n,c=2,n=p
संचिन्तयामास संचिन्तय् pos=v,p=3,n=s,l=lit
ध्या ध्या pos=va,g=f,c=1,n=p,f=part
ताः तद् pos=n,g=f,c=1,n=p
pos=i
अपि अपि pos=i
अथ अथ pos=i
आगमन् आगम् pos=v,p=3,n=p,l=lun