Original

ब्रह्मोवाच ।रजस्वलासु नारीषु यो वै मैथुनमाचरेत् ।तमेषा यास्यति क्षिप्रं व्येतु वो मानसो ज्वरः ॥ ४४ ॥

Segmented

ब्रह्मा उवाच रजस्वलासु नारीषु यो वै मैथुनम् आचरेत् तम् एषा यास्यति क्षिप्रम् व्येतु वो मानसो ज्वरः

Analysis

Word Lemma Parse
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
रजस्वलासु रजस्वला pos=n,g=f,c=7,n=p
नारीषु नारी pos=n,g=f,c=7,n=p
यो यद् pos=n,g=m,c=1,n=s
वै वै pos=i
मैथुनम् मैथुन pos=n,g=n,c=2,n=s
आचरेत् आचर् pos=v,p=3,n=s,l=vidhilin
तम् तद् pos=n,g=m,c=2,n=s
एषा एतद् pos=n,g=f,c=1,n=s
यास्यति या pos=v,p=3,n=s,l=lrt
क्षिप्रम् क्षिप्रम् pos=i
व्येतु वी pos=v,p=3,n=s,l=lot
वो त्वद् pos=n,g=,c=6,n=p
मानसो मानस pos=a,g=m,c=1,n=s
ज्वरः ज्वर pos=n,g=m,c=1,n=s