Original

आहूयाप्सरसो देवस्ततो लोकपितामहः ।वाचा मधुरया प्राह सान्त्वयन्निव भारत ॥ ४१ ॥

Segmented

आहूय अप्सरसः देवः ततस् लोकपितामहः वाचा मधुरया प्राह सान्त्वयन्न् इव भारत

Analysis

Word Lemma Parse
आहूय आह्वा pos=vi
अप्सरसः अप्सरस् pos=n,g=f,c=2,n=p
देवः देव pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
लोकपितामहः लोकपितामह pos=n,g=m,c=1,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
मधुरया मधुर pos=a,g=f,c=3,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
सान्त्वयन्न् सान्त्वय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
भारत भारत pos=n,g=m,c=8,n=s