Original

भीष्म उवाच ।ततो वृक्षौषधितृणमेवमुक्तं महात्मना ।ब्रह्माणमभिसंपूज्य जगामाशु यथागतम् ॥ ४० ॥

Segmented

भीष्म उवाच ततो वृक्ष-ओषधि-तृणम् एवम् उक्तम् महात्मना ब्रह्माणम् अभिसंपूज्य जगाम आशु यथागतम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
वृक्ष वृक्ष pos=n,comp=y
ओषधि ओषधि pos=n,comp=y
तृणम् तृण pos=n,g=n,c=1,n=s
एवम् एवम् pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
महात्मना महात्मन् pos=a,g=m,c=3,n=s
ब्रह्माणम् ब्रह्मन् pos=n,g=m,c=2,n=s
अभिसंपूज्य अभिसम्पूजय् pos=vi
जगाम गम् pos=v,p=3,n=s,l=lit
आशु आशु pos=i
यथागतम् यथागत pos=a,g=n,c=2,n=s