Original

गृध्रकङ्कवडाश्चैव वाचोऽमुञ्चन्सुदारुणाः ।वृत्रस्योपरि संहृष्टाश्चक्रवत्परिबभ्रमुः ॥ ४ ॥

Segmented

गृध्र-कङ्क-वडाः च एव वाचो ऽमुञ्चन् सु दारुणाः वृत्रस्य उपरि संहृः चक्र-वत् परिबभ्रमुः

Analysis

Word Lemma Parse
गृध्र गृध्र pos=n,comp=y
कङ्क कङ्क pos=n,comp=y
वडाः वडा pos=n,g=f,c=1,n=p
pos=i
एव एव pos=i
वाचो वाच् pos=n,g=f,c=2,n=p
ऽमुञ्चन् मुच् pos=v,p=3,n=p,l=lan
सु सु pos=i
दारुणाः दारुण pos=a,g=f,c=2,n=p
वृत्रस्य वृत्र pos=n,g=m,c=6,n=s
उपरि उपरि pos=i
संहृः संहृष् pos=va,g=f,c=1,n=p,f=part
चक्र चक्र pos=n,comp=y
वत् वत् pos=i
परिबभ्रमुः परिभ्रम् pos=v,p=3,n=p,l=lit