Original

ब्रह्महत्यामिमामद्य भवतः शासनाद्वयम् ।ग्रहीष्यामस्त्रिलोकेश मोक्षं चिन्तयतां भवान् ॥ ३८ ॥

Segmented

ब्रह्म-हत्याम् इमाम् अद्य भवतः शासनाद् वयम् ग्रहीष्यामः त्रिलोक-ईश मोक्षम् चिन्तयताम् भवान्

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,comp=y
हत्याम् हत्या pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
अद्य अद्य pos=i
भवतः भवत् pos=a,g=m,c=6,n=s
शासनाद् शासन pos=n,g=n,c=5,n=s
वयम् मद् pos=n,g=,c=1,n=p
ग्रहीष्यामः ग्रह् pos=v,p=1,n=p,l=lrt
त्रिलोक त्रिलोक pos=n,comp=y
ईश ईश pos=n,g=m,c=8,n=s
मोक्षम् मोक्ष pos=n,g=m,c=2,n=s
चिन्तयताम् चिन्तय् pos=v,p=3,n=s,l=lot
भवान् भवत् pos=a,g=m,c=1,n=s