Original

वयमग्निं तथा शीतं वर्षं च पवनेरितम् ।सहामः सततं देव तथा छेदनभेदनम् ॥ ३७ ॥

Segmented

वयम् अग्निम् तथा शीतम् वर्षम् च पवन-ईरितम् सहामः सततम् देव तथा छेदन-भेदनम्

Analysis

Word Lemma Parse
वयम् मद् pos=n,g=,c=1,n=p
अग्निम् अग्नि pos=n,g=m,c=2,n=s
तथा तथा pos=i
शीतम् शीत pos=a,g=m,c=2,n=s
वर्षम् वर्ष pos=n,g=m,c=2,n=s
pos=i
पवन पवन pos=n,comp=y
ईरितम् ईरय् pos=va,g=m,c=2,n=s,f=part
सहामः सह् pos=v,p=1,n=p,l=lat
सततम् सततम् pos=i
देव देव pos=n,g=m,c=8,n=s
तथा तथा pos=i
छेदन छेदन pos=n,comp=y
भेदनम् भेदन pos=n,g=n,c=2,n=s