Original

ततो वृक्षौषधितृणं तथैवोक्तं यथातथम् ।व्यथितं वह्निवद्राजन्ब्रह्माणमिदमब्रवीत् ॥ ३५ ॥

Segmented

ततो वृक्ष-ओषधि-तृणम् तथा एव उक्तम् यथातथम् व्यथितम् वह्नि-वत् राजन् ब्रह्माणम् इदम् अब्रवीत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
वृक्ष वृक्ष pos=n,comp=y
ओषधि ओषधि pos=n,comp=y
तृणम् तृण pos=n,g=n,c=1,n=s
तथा तथा pos=i
एव एव pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
यथातथम् यथातथ pos=a,g=n,c=2,n=s
व्यथितम् व्यथ् pos=va,g=n,c=1,n=s,f=part
वह्नि वह्नि pos=n,comp=y
वत् वत् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
ब्रह्माणम् ब्रह्मन् pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan