Original

भीष्म उवाच ।इत्युक्तः प्रतिजग्राह तद्वचो हव्यकव्यभुक् ।पितामहस्य भगवांस्तथा च तदभूत्प्रभो ॥ ३३ ॥

Segmented

भीष्म उवाच इति उक्तवान् प्रतिजग्राह तद् वचो हव्य-कव्य-भुज् पितामहस्य भगवान् तथा च तद् अभूत् प्रभो

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
तद् तद् pos=n,g=n,c=2,n=s
वचो वचस् pos=n,g=n,c=2,n=s
हव्य हव्य pos=n,comp=y
कव्य कव्य pos=n,comp=y
भुज् भुज् pos=a,g=m,c=1,n=s
पितामहस्य पितामह pos=n,g=m,c=6,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
तथा तथा pos=i
pos=i
तद् तद् pos=n,g=n,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
प्रभो प्रभु pos=n,g=m,c=8,n=s