Original

तमेषा यास्यति क्षिप्रं तत्रैव च निवत्स्यति ।ब्रह्महत्या हव्यवाह व्येतु ते मानसो ज्वरः ॥ ३२ ॥

Segmented

तम् एषा यास्यति क्षिप्रम् तत्र एव च निवत्स्यति ब्रह्म-हत्या हव्यवाह व्येतु ते मानसो ज्वरः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
एषा एतद् pos=n,g=f,c=1,n=s
यास्यति या pos=v,p=3,n=s,l=lrt
क्षिप्रम् क्षिप्रम् pos=i
तत्र तत्र pos=i
एव एव pos=i
pos=i
निवत्स्यति निवस् pos=v,p=3,n=s,l=lrt
ब्रह्म ब्रह्मन् pos=n,comp=y
हत्या हत्या pos=n,g=f,c=1,n=s
हव्यवाह हव्यवाह pos=n,g=m,c=8,n=s
व्येतु वी pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=6,n=s
मानसो मानस pos=a,g=m,c=1,n=s
ज्वरः ज्वर pos=n,g=m,c=1,n=s