Original

ब्रह्मोवाच ।यस्त्वां ज्वलन्तमासाद्य स्वयं वै मानवः क्वचित् ।बीजौषधिरसैर्वह्ने न यक्ष्यति तमोवृतः ॥ ३१ ॥

Segmented

ब्रह्मा उवाच यः त्वा ज्वलन्तम् आसाद्य स्वयम् वै मानवः क्वचित् बीज-ओषधि-रसैः वह्ने न यक्ष्यति तमः-वृतः

Analysis

Word Lemma Parse
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यः यद् pos=n,g=m,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
ज्वलन्तम् ज्वल् pos=va,g=m,c=2,n=s,f=part
आसाद्य आसादय् pos=vi
स्वयम् स्वयम् pos=i
वै वै pos=i
मानवः मानव pos=n,g=m,c=1,n=s
क्वचित् क्वचिद् pos=i
बीज बीज pos=n,comp=y
ओषधि ओषधि pos=n,comp=y
रसैः रस pos=n,g=m,c=3,n=p
वह्ने वह्नि pos=n,g=m,c=8,n=s
pos=i
यक्ष्यति यज् pos=v,p=3,n=s,l=lrt
तमः तमस् pos=n,comp=y
वृतः वृ pos=va,g=m,c=1,n=s,f=part