Original

शिवा चाशिवसंकाशा तस्य वक्त्रात्सुदारुणा ।निष्पपात महाघोरा स्मृतिः सा तस्य भारत ।उल्काश्च ज्वलितास्तस्य दीप्ताः पार्श्वे प्रपेदिरे ॥ ३ ॥

Segmented

शिवा च अशिव-संकाशा तस्य वक्त्रात् सु दारुणा निष्पपात महा-घोरा स्मृतिः सा तस्य भारत उल्काः च ज्वल् तस्य दीप्ताः पार्श्वे प्रपेदिरे

Analysis

Word Lemma Parse
शिवा शिवा pos=n,g=f,c=1,n=s
pos=i
अशिव अशिव pos=a,comp=y
संकाशा संकाश pos=n,g=f,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
वक्त्रात् वक्त्र pos=n,g=n,c=5,n=s
सु सु pos=i
दारुणा दारुण pos=a,g=f,c=1,n=s
निष्पपात निष्पत् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
घोरा घोर pos=a,g=f,c=1,n=s
स्मृतिः स्मृति pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s
उल्काः उल्का pos=n,g=f,c=1,n=p
pos=i
ज्वल् ज्वल् pos=va,g=f,c=1,n=p,f=part
तस्य तद् pos=n,g=m,c=6,n=s
दीप्ताः दीप् pos=va,g=f,c=1,n=p,f=part
पार्श्वे पार्श्व pos=n,g=m,c=7,n=s
प्रपेदिरे प्रपद् pos=v,p=3,n=p,l=lit