Original

ब्रह्मोवाच ।बहुधा विभजिष्यामि ब्रह्महत्यामिमामहम् ।शक्रस्याद्य विमोक्षार्थं चतुर्भागं प्रतीच्छ मे ॥ २९ ॥

Segmented

ब्रह्मा उवाच बहुधा विभजिष्यामि ब्रह्म-हत्याम् इमाम् अहम् शक्रस्य अद्य विमोक्ष-अर्थम् चतुः-भागम् प्रतीच्छ मे

Analysis

Word Lemma Parse
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
बहुधा बहुधा pos=i
विभजिष्यामि विभज् pos=v,p=1,n=s,l=lrt
ब्रह्म ब्रह्मन् pos=n,comp=y
हत्याम् हत्या pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
शक्रस्य शक्र pos=n,g=m,c=6,n=s
अद्य अद्य pos=i
विमोक्ष विमोक्ष pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
चतुः चतुर् pos=n,comp=y
भागम् भाग pos=n,g=m,c=2,n=s
प्रतीच्छ प्रतीष् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s