Original

ततः स्वयंभुवा ध्यातस्तत्र वह्निर्महात्मना ।ब्रह्माणमुपसंगम्य ततो वचनमब्रवीत् ॥ २७ ॥

Segmented

ततः स्वयंभुवा ध्यातः तत्र वह्निः महात्मना ब्रह्माणम् उपसंगम्य ततो वचनम् अब्रवीत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
स्वयंभुवा स्वयम्भु pos=n,g=m,c=3,n=s
ध्यातः ध्या pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
वह्निः वह्नि pos=n,g=m,c=1,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
ब्रह्माणम् ब्रह्मन् pos=n,g=m,c=2,n=s
उपसंगम्य उपसंगम् pos=vi
ततो ततस् pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan