Original

भीष्म उवाच ।तथेति तां प्राह तदा ब्रह्महत्यां पितामहः ।उपायतः स शक्रस्य ब्रह्महत्यां व्यपोहत ॥ २६ ॥

Segmented

भीष्म उवाच तथा इति ताम् प्राह तदा ब्रह्म-हत्याम् पितामहः उपायतः स शक्रस्य ब्रह्म-हत्याम् व्यपोहत

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
इति इति pos=i
ताम् तद् pos=n,g=f,c=2,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
हत्याम् हत्या pos=n,g=f,c=2,n=s
पितामहः पितामह pos=n,g=m,c=1,n=s
उपायतः उपाय pos=n,g=m,c=5,n=s
तद् pos=n,g=m,c=1,n=s
शक्रस्य शक्र pos=n,g=m,c=6,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
हत्याम् हत्या pos=n,g=f,c=2,n=s
व्यपोहत व्यपोह् pos=v,p=3,n=s,l=lan