Original

मुच्यतां त्रिदशेन्द्रोऽयं मत्प्रियं कुरु भामिनि ।ब्रूहि किं ते करोम्यद्य कामं कं त्वमिहेच्छसि ॥ २२ ॥

Segmented

मुच्यताम् त्रिदश-इन्द्रः ऽयम् मद्-प्रियम् कुरु भामिनि ब्रूहि किम् ते करोमि अद्य कामम् कम् त्वम् इह इच्छसि

Analysis

Word Lemma Parse
मुच्यताम् मुच् pos=v,p=3,n=s,l=lot
त्रिदश त्रिदश pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
मद् मद् pos=n,comp=y
प्रियम् प्रिय pos=a,g=n,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
भामिनि भामिनी pos=n,g=f,c=8,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
किम् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
करोमि कृ pos=v,p=1,n=s,l=lat
अद्य अद्य pos=i
कामम् काम pos=n,g=m,c=2,n=s
कम् pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
इह इह pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat