Original

तामुवाच महाबाहो ब्रह्महत्यां पितामहः ।स्वरेण मधुरेणाथ सान्त्वयन्निव भारत ॥ २१ ॥

Segmented

ताम् उवाच महा-बाहो ब्रह्म-हत्याम् पितामहः स्वरेण मधुरेण अथ सान्त्वयन्न् इव भारत

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
हत्याम् हत्या pos=n,g=f,c=2,n=s
पितामहः पितामह pos=n,g=m,c=1,n=s
स्वरेण स्वर pos=n,g=m,c=3,n=s
मधुरेण मधुर pos=a,g=m,c=3,n=s
अथ अथ pos=i
सान्त्वयन्न् सान्त्वय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
भारत भारत pos=n,g=m,c=8,n=s