Original

ज्ञात्वा गृहीतं शक्रं तु द्विजप्रवरहत्यया ।ब्रह्मा संचिन्तयामास तदा भरतसत्तम ॥ २० ॥

Segmented

ज्ञात्वा गृहीतम् शक्रम् तु द्विज-प्रवर-हत्यया ब्रह्मा संचिन्तयामास तदा भरत-सत्तम

Analysis

Word Lemma Parse
ज्ञात्वा ज्ञा pos=vi
गृहीतम् ग्रह् pos=va,g=m,c=2,n=s,f=part
शक्रम् शक्र pos=n,g=m,c=2,n=s
तु तु pos=i
द्विज द्विज pos=n,comp=y
प्रवर प्रवर pos=a,comp=y
हत्यया हत्या pos=n,g=f,c=3,n=s
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
संचिन्तयामास संचिन्तय् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s