Original

ज्वलितास्योऽभवद्घोरो वैवर्ण्यं चागमत्परम् ।गात्रकम्पश्च सुमहाञ्श्वासश्चाप्यभवन्महान् ।रोमहर्षश्च तीव्रोऽभून्निःश्वासश्च महान्नृप ॥ २ ॥

Segmented

ज्वलित-आस्यः ऽभवद् घोरो वैवर्ण्यम् च अगमत् परम् गात्र-कम्पः च सु महान् श्वासः च अपि अभवत् महान् रोमहर्षः च तीव्रो अभूत् निःश्वासः च महान् नृप

Analysis

Word Lemma Parse
ज्वलित ज्वल् pos=va,comp=y,f=part
आस्यः आस्य pos=n,g=m,c=1,n=s
ऽभवद् भू pos=v,p=3,n=s,l=lan
घोरो घोर pos=a,g=m,c=1,n=s
वैवर्ण्यम् वैवर्ण्य pos=n,g=n,c=2,n=s
pos=i
अगमत् गम् pos=v,p=3,n=s,l=lun
परम् पर pos=n,g=n,c=2,n=s
गात्र गात्र pos=n,comp=y
कम्पः कम्प pos=n,g=m,c=1,n=s
pos=i
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
श्वासः श्वास pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
महान् महत् pos=a,g=m,c=1,n=s
रोमहर्षः रोमहर्ष pos=n,g=m,c=1,n=s
pos=i
तीव्रो तीव्र pos=a,g=m,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
निःश्वासः निःश्वास pos=n,g=m,c=1,n=s
pos=i
महान् महत् pos=a,g=m,c=1,n=s
नृप नृप pos=n,g=m,c=8,n=s