Original

गृहीत एव तु तया देवेन्द्रो भरतर्षभ ।पितामहमुपागम्य शिरसा प्रत्यपूजयत् ॥ १९ ॥

Segmented

गृहीत एव तु तया देवेन्द्रो भरत-ऋषभ पितामहम् उपागम्य शिरसा प्रत्यपूजयत्

Analysis

Word Lemma Parse
गृहीत ग्रह् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
तु तु pos=i
तया तद् pos=n,g=f,c=3,n=s
देवेन्द्रो देवेन्द्र pos=n,g=m,c=1,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
पितामहम् पितामह pos=n,g=m,c=2,n=s
उपागम्य उपागम् pos=vi
शिरसा शिरस् pos=n,g=n,c=3,n=s
प्रत्यपूजयत् प्रतिपूजय् pos=v,p=3,n=s,l=lan