Original

तस्या व्यपोहने शक्रः परं यत्नं चकार ह ।न चाशकत्तां देवेन्द्रो ब्रह्महत्यां व्यपोहितुम् ॥ १८ ॥

Segmented

तस्या व्यपोहने शक्रः परम् यत्नम् चकार ह न च अशकत् ताम् देवेन्द्रो ब्रह्म-हत्याम् व्यपोहितुम्

Analysis

Word Lemma Parse
तस्या तद् pos=n,g=f,c=6,n=s
व्यपोहने व्यपोहन pos=n,g=n,c=7,n=s
शक्रः शक्र pos=n,g=m,c=1,n=s
परम् पर pos=n,g=m,c=2,n=s
यत्नम् यत्न pos=n,g=m,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit
pos=i
pos=i
pos=i
अशकत् शक् pos=v,p=3,n=s,l=lun
ताम् तद् pos=n,g=f,c=2,n=s
देवेन्द्रो देवेन्द्र pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
हत्याम् हत्या pos=n,g=f,c=2,n=s
व्यपोहितुम् व्यपोह् pos=vi