Original

अनुसृत्य तु यत्नात्स तया वै ब्रह्महत्यया ।तदा गृहीतः कौरव्य निश्चेष्टः समपद्यत ॥ १७ ॥

Segmented

अनुसृत्य तु यत्नात् स तया वै ब्रह्म-हत्यया तदा गृहीतः कौरव्य निश्चेष्टः समपद्यत

Analysis

Word Lemma Parse
अनुसृत्य अनुसृ pos=vi
तु तु pos=i
यत्नात् यत्न pos=n,g=m,c=5,n=s
तद् pos=n,g=m,c=1,n=s
तया तद् pos=n,g=f,c=3,n=s
वै वै pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
हत्यया हत्या pos=n,g=f,c=3,n=s
तदा तदा pos=i
गृहीतः ग्रह् pos=va,g=m,c=1,n=s,f=part
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
निश्चेष्टः निश्चेष्ट pos=a,g=m,c=1,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan