Original

बिसान्निःसरमाणं तु दृष्ट्वा शक्रं महौजसम् ।कण्ठे जग्राह देवेन्द्रं सुलग्ना चाभवत्तदा ॥ १५ ॥

Segmented

बिसात् निःसृ तु दृष्ट्वा शक्रम् महा-ओजसम् कण्ठे जग्राह देवेन्द्रम् सु लग्ना च अभवत् तदा

Analysis

Word Lemma Parse
बिसात् बिस pos=n,g=m,c=5,n=s
निःसृ निःसृ pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
दृष्ट्वा दृश् pos=vi
शक्रम् शक्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
ओजसम् ओजस् pos=n,g=m,c=2,n=s
कण्ठे कण्ठ pos=n,g=m,c=7,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
देवेन्द्रम् देवेन्द्र pos=n,g=m,c=2,n=s
सु सु pos=i
लग्ना लग् pos=va,g=f,c=1,n=s,f=part
pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i