Original

कस्यचित्त्वथ कालस्य वृत्रहा कुरुनन्दन ।स्वर्गायाभिमुखः प्रायाल्लोकानां हितकाम्यया ॥ १४ ॥

Segmented

कस्यचित् तु अथ कालस्य वृत्रहा कुरु-नन्दन स्वर्गाय अभिमुखः प्रायाल् लोकानाम् हित-काम्या

Analysis

Word Lemma Parse
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s
तु तु pos=i
अथ अथ pos=i
कालस्य काल pos=n,g=m,c=6,n=s
वृत्रहा वृत्रहन् pos=n,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
स्वर्गाय स्वर्ग pos=n,g=m,c=4,n=s
अभिमुखः अभिमुख pos=a,g=m,c=1,n=s
प्रायाल् प्रया pos=v,p=3,n=s,l=lan
लोकानाम् लोक pos=n,g=m,c=6,n=p
हित हित pos=n,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s