Original

साभिनिष्क्रम्य राजेन्द्र तादृग्रूपा भयावहा ।वज्रिणं मृगयामास तदा भरतसत्तम ॥ १३ ॥

Segmented

सा अभिनिष्क्रम्य राज-इन्द्र तादृः-रूपा भय-आवहा वज्रिणम् मृगयामास तदा भरत-सत्तम

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
अभिनिष्क्रम्य अभिनिष्क्रम् pos=vi
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
तादृः तादृश् pos=a,comp=y
रूपा रूप pos=n,g=f,c=1,n=s
भय भय pos=n,comp=y
आवहा आवह pos=a,g=f,c=1,n=s
वज्रिणम् वज्रिन् pos=n,g=m,c=2,n=s
मृगयामास मृगय् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s