Original

भीष्म उवाच ।वृत्रस्य तु महाराज ज्वराविष्टस्य सर्वशः ।अभवन्यानि लिङ्गानि शरीरे तानि मे शृणु ॥ १ ॥

Segmented

भीष्म उवाच वृत्रस्य तु महा-राज ज्वर-आविष्टस्य सर्वशः अभवन् यानि लिङ्गानि शरीरे तानि मे शृणु

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वृत्रस्य वृत्र pos=n,g=m,c=6,n=s
तु तु pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
ज्वर ज्वर pos=n,comp=y
आविष्टस्य आविश् pos=va,g=m,c=6,n=s,f=part
सर्वशः सर्वशस् pos=i
अभवन् भू pos=v,p=3,n=p,l=lan
यानि यद् pos=n,g=n,c=1,n=p
लिङ्गानि लिङ्ग pos=n,g=n,c=1,n=p
शरीरे शरीर pos=n,g=n,c=7,n=s
तानि तद् pos=n,g=n,c=2,n=p
मे मद् pos=n,g=,c=6,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot