Original

नैष दानवता शक्यस्तपसा नैव चेज्यया ।संप्राप्तुमिन्द्रियाणां तु संयमेनैव शक्यते ॥ ९ ॥

Segmented

न एष दानवता शक्यः तपसा न एव च इज्यया सम्प्राप्तुम् इन्द्रियाणाम् तु संयमेन एव शक्यते

Analysis

Word Lemma Parse
pos=i
एष एतद् pos=n,g=m,c=1,n=s
दानवता दानवत् pos=a,g=m,c=3,n=s
शक्यः शक्य pos=a,g=m,c=1,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
pos=i
इज्यया इज्या pos=n,g=f,c=3,n=s
सम्प्राप्तुम् सम्प्राप् pos=vi
इन्द्रियाणाम् इन्द्रिय pos=n,g=n,c=6,n=p
तु तु pos=i
संयमेन संयम pos=n,g=m,c=3,n=s
एव एव pos=i
शक्यते शक् pos=v,p=3,n=s,l=lat