Original

सृजत्येष महाबाहो भूतग्रामं चराचरम् ।एष चाक्षिपते काले काले विसृजते पुनः ।अस्मिन्गच्छन्ति विलयमस्माच्च प्रभवन्त्युत ॥ ८ ॥

Segmented

सृजति एष महा-बाहो भूत-ग्रामम् चराचरम् एष च आक्षिपते काले काले विसृजते पुनः अस्मिन् गच्छन्ति विलयम् अस्मात् च प्रभवन्ति उत

Analysis

Word Lemma Parse
सृजति सृज् pos=v,p=3,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
भूत भूत pos=n,comp=y
ग्रामम् ग्राम pos=n,g=m,c=2,n=s
चराचरम् चराचर pos=n,g=n,c=2,n=s
एष एतद् pos=n,g=m,c=1,n=s
pos=i
आक्षिपते आक्षिप् pos=v,p=3,n=s,l=lat
काले काल pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
विसृजते विसृज् pos=v,p=3,n=s,l=lat
पुनः पुनर् pos=i
अस्मिन् इदम् pos=n,g=m,c=7,n=s
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
विलयम् विलय pos=n,g=m,c=2,n=s
अस्मात् इदम् pos=n,g=m,c=5,n=s
pos=i
प्रभवन्ति प्रभू pos=v,p=3,n=p,l=lat
उत उत pos=i