Original

प्रजाविसर्गं च सुखेन काले प्रत्येत्य देवेषु सुखानि भुक्त्वा ।सुखेन संयास्यथ सिद्धसंख्यां मा वो भयं भूद्विमलाः स्थ सर्वे ॥ ६९ ॥

Segmented

प्रजा-विसर्गम् च सुखेन काले प्रत्येत्य देवेषु सुखानि भुक्त्वा सुखेन संयास्यथ सिद्ध-संख्याम् मा वो भयम् भूद् विमलाः स्थ सर्वे

Analysis

Word Lemma Parse
प्रजा प्रजा pos=n,comp=y
विसर्गम् विसर्ग pos=n,g=m,c=2,n=s
pos=i
सुखेन सुख pos=n,g=n,c=3,n=s
काले काल pos=n,g=m,c=7,n=s
प्रत्येत्य प्रत्ये pos=vi
देवेषु देव pos=n,g=m,c=7,n=p
सुखानि सुख pos=n,g=n,c=2,n=p
भुक्त्वा भुज् pos=vi
सुखेन सुख pos=n,g=n,c=3,n=s
संयास्यथ संया pos=v,p=2,n=p,l=lrt
सिद्ध सिद्ध pos=n,comp=y
संख्याम् संख्या pos=n,g=f,c=2,n=s
मा मा pos=i
वो त्वद् pos=n,g=,c=6,n=p
भयम् भय pos=n,g=n,c=1,n=s
भूद् भू pos=v,p=3,n=s,l=lun_unaug
विमलाः विमल pos=a,g=m,c=1,n=p
स्थ अस् pos=v,p=2,n=p,l=lat
सर्वे सर्व pos=n,g=m,c=1,n=p