Original

भीष्म उवाच ।शुद्धाभिजनसंपन्नाः पाण्डवाः संशितव्रताः ।विहृत्य देवलोकेषु पुनर्मानुष्यमेष्यथ ॥ ६८ ॥

Segmented

भीष्म उवाच शुद्ध-अभिजन-सम्पन्नाः पाण्डवाः संशित-व्रताः विहृत्य देव-लोकेषु पुनः मानुष्यम् एष्यथ

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शुद्ध शुद्ध pos=a,comp=y
अभिजन अभिजन pos=n,comp=y
सम्पन्नाः सम्पद् pos=va,g=m,c=1,n=p,f=part
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
संशित संशित pos=a,comp=y
व्रताः व्रत pos=n,g=m,c=1,n=p
विहृत्य विहृ pos=vi
देव देव pos=n,comp=y
लोकेषु लोक pos=n,g=m,c=7,n=p
पुनः पुनर् pos=i
मानुष्यम् मानुष्य pos=n,g=n,c=2,n=s
एष्यथ pos=v,p=2,n=p,l=lrt