Original

हारिद्रवर्णे रक्ते वा वर्तमानस्तु पार्थिव ।तिर्यगेवानुपश्येत कर्मभिस्तामसैर्वृतः ॥ ६६ ॥

Segmented

हारिद्र-वर्णे रक्ते वा वर्तमानः तु पार्थिव तिर्यग् एव अनुपश्येत कर्मभिः तामसैः वृतः

Analysis

Word Lemma Parse
हारिद्र हारिद्र pos=a,comp=y
वर्णे वर्ण pos=n,g=m,c=7,n=s
रक्ते रक्त pos=a,g=m,c=7,n=s
वा वा pos=i
वर्तमानः वृत् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
तिर्यग् तिर्यञ्च् pos=a,g=n,c=2,n=s
एव एव pos=i
अनुपश्येत अनुपश् pos=v,p=3,n=s,l=vidhilin
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
तामसैः तामस pos=a,g=n,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part