Original

शुक्लः शुक्लाभिजातीयः साध्यो नावर्ततेऽनघ ।तिर्यग्गतेश्च निर्मुक्तो निरयाच्च पितामह ॥ ६५ ॥

Segmented

शुक्लः शुक्ल-अभिजातीयः साध्यो न आवर्तते ऽनघ तिर्यग्गत्याः च निर्मुक्तो निरयात् च पितामह

Analysis

Word Lemma Parse
शुक्लः शुक्ल pos=a,g=m,c=1,n=s
शुक्ल शुक्ल pos=a,comp=y
अभिजातीयः अभिजातीय pos=a,g=m,c=1,n=s
साध्यो साध्य pos=n,g=m,c=1,n=s
pos=i
आवर्तते आवृत् pos=v,p=3,n=s,l=lat
ऽनघ अनघ pos=a,g=m,c=8,n=s
तिर्यग्गत्याः तिर्यग्गति pos=n,g=f,c=5,n=s
pos=i
निर्मुक्तो निर्मुच् pos=va,g=m,c=1,n=s,f=part
निरयात् निरय pos=n,g=m,c=5,n=s
pos=i
पितामह पितामह pos=n,g=m,c=8,n=s