Original

युधिष्ठिर उवाच ।वृत्रेण परमार्थज्ञ दृष्टा मन्येऽऽत्मनो गतिः ।शुभा तस्मात्स सुखितो न शोचति पितामह ॥ ६४ ॥

Segmented

युधिष्ठिर उवाच वृत्रेण परम-अर्थ-ज्ञ दृष्टा मन्ये ऽऽत्मनो शुभा तस्मात् स सुखितो न शोचति पितामह

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वृत्रेण वृत्र pos=n,g=m,c=3,n=s
परम परम pos=a,comp=y
अर्थ अर्थ pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
दृष्टा दृश् pos=va,g=f,c=1,n=s,f=part
मन्ये मन् pos=v,p=1,n=s,l=lat
ऽऽत्मनो गति pos=n,g=f,c=1,n=s
शुभा शुभ pos=a,g=f,c=1,n=s
तस्मात् तस्मात् pos=i
तद् pos=n,g=m,c=1,n=s
सुखितो सुखित pos=a,g=m,c=1,n=s
pos=i
शोचति शुच् pos=v,p=3,n=s,l=lat
पितामह पितामह pos=n,g=m,c=8,n=s