Original

सर्वाण्यशून्यानि करोत्यनन्तः सनत्कुमारः संचरते च लोकान् ।स चानिरुद्धः सृजते महात्मा तत्स्थं जगत्सर्वमिदं विचित्रम् ॥ ६३ ॥

Segmented

सर्वाणि अशून्यानि करोति अनन्तः सनत्कुमारः संचरते च लोकान् स च अनिरुद्धः सृजते महात्मा तद्-स्थम् जगत् सर्वम् इदम् विचित्रम्

Analysis

Word Lemma Parse
सर्वाणि सर्व pos=n,g=n,c=2,n=p
अशून्यानि अशून्य pos=a,g=n,c=2,n=p
करोति कृ pos=v,p=3,n=s,l=lat
अनन्तः अनन्त pos=a,g=m,c=1,n=s
सनत्कुमारः सनत्कुमार pos=n,g=m,c=1,n=s
संचरते संचर् pos=v,p=3,n=s,l=lat
pos=i
लोकान् लोक pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
pos=i
अनिरुद्धः अनिरुद्ध pos=n,g=m,c=1,n=s
सृजते सृज् pos=v,p=3,n=s,l=lat
महात्मा महात्मन् pos=a,g=m,c=1,n=s
तद् तद् pos=n,comp=y
स्थम् स्थ pos=a,g=n,c=2,n=s
जगत् जगन्त् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
विचित्रम् विचित्र pos=a,g=n,c=2,n=s