Original

अर्वाक्स्थितस्तु यः स्थायी कल्पान्ते परिवर्तते ।स शेते भगवानप्सु योऽसावतिबलः प्रभुः ।तान्विधाता प्रसन्नात्मा लोकांश्चरति शाश्वतान् ॥ ६२ ॥

Segmented

अर्वाक् स्थितः तु यः स्थायी कल्प-अन्ते परिवर्तते स शेते भगवान् अप्सु यो असौ अतिबलः प्रभुः तान् विधाता प्रसन्न-आत्मा लोकान् चरति शाश्वतान्

Analysis

Word Lemma Parse
अर्वाक् अर्वाक् pos=i
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
यः यद् pos=n,g=m,c=1,n=s
स्थायी स्थायिन् pos=a,g=m,c=1,n=s
कल्प कल्प pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
परिवर्तते परिवृत् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
शेते शी pos=v,p=3,n=s,l=lat
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
अप्सु अप् pos=n,g=n,c=7,n=p
यो यद् pos=n,g=m,c=1,n=s
असौ अदस् pos=n,g=m,c=1,n=s
अतिबलः अतिबल pos=a,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
विधाता विधातृ pos=n,g=m,c=1,n=s
प्रसन्न प्रसद् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
चरति चर् pos=v,p=3,n=s,l=lat
शाश्वतान् शाश्वत pos=a,g=m,c=2,n=p