Original

तुरीयार्धेन तस्येमं विद्धि केशवमच्युतम् ।तुरीयार्धेन लोकांस्त्रीन्भावयत्येष बुद्धिमान् ॥ ६१ ॥

Segmented

तुरीयार्धेन तस्य इमम् विद्धि केशवम् अच्युतम् तुरीयार्धेन लोकान् त्रीन् भावयति एष बुद्धिमान्

Analysis

Word Lemma Parse
तुरीयार्धेन तुरीयार्ध pos=n,g=n,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
केशवम् केशव pos=n,g=m,c=2,n=s
अच्युतम् अच्युत pos=n,g=m,c=2,n=s
तुरीयार्धेन तुरीयार्ध pos=n,g=n,c=3,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
त्रीन् त्रि pos=n,g=m,c=2,n=p
भावयति भावय् pos=v,p=3,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s