Original

भीष्म उवाच ।मूलस्थायी स भगवान्स्वेनानन्तेन तेजसा ।तत्स्थः सृजति तान्भावान्नानारूपान्महातपाः ॥ ६० ॥

Segmented

भीष्म उवाच मूल-स्थायी स भगवान् स्वेन अनन्तेन तेजसा तद्-स्थः सृजति तान् भावान् नाना रूपान् महा-तपाः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मूल मूल pos=n,comp=y
स्थायी स्थायिन् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
स्वेन स्व pos=a,g=n,c=3,n=s
अनन्तेन अनन्त pos=a,g=n,c=3,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
तद् तद् pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
सृजति सृज् pos=v,p=3,n=s,l=lat
तान् तद् pos=n,g=m,c=2,n=p
भावान् भाव pos=n,g=m,c=2,n=p
नाना नाना pos=i
रूपान् रूप pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s