Original

सनत्कुमारस्तु ततः श्रुत्वा प्राह वचोऽर्थवत् ।विष्णोर्माहात्म्यसंयुक्तं दानवेन्द्राय धीमते ॥ ६ ॥

Segmented

सनत्कुमारः तु ततः श्रुत्वा प्राह वचो ऽर्थवत् विष्णोः माहात्म्य-संयुक्तम् दानव-इन्द्राय धीमते

Analysis

Word Lemma Parse
सनत्कुमारः सनत्कुमार pos=n,g=m,c=1,n=s
तु तु pos=i
ततः ततस् pos=i
श्रुत्वा श्रु pos=vi
प्राह प्राह् pos=v,p=3,n=s,l=lit
वचो वचस् pos=n,g=n,c=2,n=s
ऽर्थवत् अर्थवत् pos=a,g=n,c=2,n=s
विष्णोः विष्णु pos=n,g=m,c=6,n=s
माहात्म्य माहात्म्य pos=n,comp=y
संयुक्तम् संयुज् pos=va,g=n,c=2,n=s,f=part
दानव दानव pos=n,comp=y
इन्द्राय इन्द्र pos=n,g=m,c=4,n=s
धीमते धीमत् pos=a,g=m,c=4,n=s