Original

युधिष्ठिर उवाच ।अयं स भगवान्देवः पितामह जनार्दनः ।सनत्कुमारो वृत्राय यत्तदाख्यातवान्पुरा ॥ ५९ ॥

Segmented

युधिष्ठिर उवाच अयम् स भगवान् देवः पितामह जनार्दनः सनत्कुमारो वृत्राय यत् तद् आख्यातवान् पुरा

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अयम् इदम् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
देवः देव pos=n,g=m,c=1,n=s
पितामह पितामह pos=n,g=m,c=8,n=s
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s
सनत्कुमारो सनत्कुमार pos=n,g=m,c=1,n=s
वृत्राय वृत्र pos=n,g=m,c=4,n=s
यत् यद् pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
आख्यातवान् आख्या pos=va,g=m,c=1,n=s,f=part
पुरा पुरा pos=i