Original

भीष्म उवाच ।एवमुक्त्वा स कौन्तेय वृत्रः प्राणानवासृजत् ।योजयित्वा तथात्मानं परं स्थानमवाप्तवान् ॥ ५८ ॥

Segmented

भीष्म उवाच एवम् उक्त्वा स कौन्तेय वृत्रः प्राणान् अवासृजत् योजयित्वा तथा आत्मानम् परम् स्थानम् अवाप्तवान्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तद् pos=n,g=m,c=1,n=s
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
वृत्रः वृत्र pos=n,g=m,c=1,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
अवासृजत् अवसृज् pos=v,p=3,n=s,l=lan
योजयित्वा योजय् pos=vi
तथा तथा pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
परम् पर pos=n,g=n,c=2,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
अवाप्तवान् अवाप् pos=va,g=m,c=1,n=s,f=part